Shodashi - An Overview

Wiki Article



एकान्ते योगिवृन्दैः प्रशमितकरणैः क्षुत्पिपासाविमुक्तैः

एकस्मिन्नणिमादिभिर्विलसितं भूमी-गृहे सिद्धिभिः

हस्ते पङ्केरुहाभे सरससरसिजं बिभ्रती लोकमाता

संहर्त्री सर्वभासां विलयनसमये स्वात्मनि स्वप्रकाशा

षोडशी महाविद्या : पढ़िये त्रिपुरसुंदरी स्तोत्र संस्कृत में – shodashi stotram

चक्रेऽन्तर्दश-कोणकेऽति-विमले नाम्ना च रक्षा-करे ।

ईक्षित्री सृष्टिकाले त्रिभुवनमथ या तत्क्षणेऽनुप्रविश्य

वृत्तत्रयं च धरणी सदनत्रयं च श्री चक्रमेत दुदितं पर देवताया: ।।

दुष्टानां दानवानां मदभरहरणा दुःखहन्त्री बुधानां

नाना-मन्त्र-रहस्य-विद्भिरखिलैरन्वासितं योगिभिः

Goddess Lalita is worshipped by numerous rituals and techniques, such as browsing her temples, attending darshans and jagratas, and performing Sadhana for both equally worldly pleasures and liberation. Every Mahavidya, which include Lalita, has a specific Yantra and Mantra for worship.

The reverence for Tripura Sundari transcends mere adoration, embodying the collective aspirations for spiritual growth plus the attainment of worldly pleasures and comforts.

वन्दे वाग्देवतां ध्यात्वा देवीं त्रिपुरसुन्दरीम् ॥१॥

The Mahavidyas, a bunch of 10 knowledge goddesses, showcase the multifaceted nature of the divine feminine. Tripura Sundari is without doubt one of the ten Mahavidyas and is classed throughout the mild natured more info goddesses, as well as Bhuvaneshwari, Matangi, and Kamala.

Report this wiki page